Astrology : ऋणमुक्ति के लिये – गणपति स्तोत्र

ऋणमुक्ति के लिये – गणपति स्तोत्र 

किसी प्रकार के कर्ज़ से यदि आप परेशान है और मुक्ति चाहते हैं  तो निम्नलिखित गणपति स्तोत्र की सहायता से आप गणेश  जी का आशीर्वाद प्राप्त करके क़र्ज़ से मुक्त हो सकते हैं।
विनियोगः  –
“ॐ  अस्य श्री ऋणविमोचन – महागणपति – स्तोत्र-मन्त्रस्य शुक्राचार्य ऋषि:, ऋण-विमोचन-महागणपति: देवता, अनुष्टुप-छन्द:, ऋणविमोचक-महागणपति-प्रीत्यर्थे जपे विनियोगः  । “
(यहाँ दायें हाथ से जल का त्याग करें। )
स्तोत्र –
“ॐ स्मरामि देव-देवेशं वक्रतुंडं महाबलम ।
षडक्षरं कृपासिन्धु नमामि ऋणमुक्तये ॥
महागणपतिं वन्दे महासेतुं महाबलम ।
एकमेवाद्वितीयं तु नमामि ऋणमुक्तये  ॥
एकाक्षरं टवेकदन्तमेकं ब्रह्म सनातनम ॥
महाविघ्नहरं देवं नमामि ऋणमुक्तये ॥
शुक्लाम्बरं शुक्लवरणं शुक्ल-गन्धानुलेपनम  ।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥
रक्ताम्बरं रक्तवरणं रक्त-गन्धानुलेपनम  ।
रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥
कृष्णाम्बरं कृष्णावरणं कृष्णगंधानुलेपनम ।
कृष्ण-याग्योपवीतं च नमामि ऋण-मुक्तये ॥
पीताम्बरं पीतवरणं पीतगन्धानुलेपनम ।
पीतपुष्पै: पूज्यमानं नमामि रिन्मुक्तये॥
धूम्रक्षम धूम्रवरणं च धूम्रगन्धानुलेपनं  ।
सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ॥
सर्वात्मकं सर्ववर्णम सर्वगणनुलेपनं ।
सर्वपुष्पै: पूज्यपूज्यमानं नमामि ऋणमुक्तये ॥
एतद ऋणहरं स्तोत्रं त्रिसन्ध्यं य: पठेन्नरः ।
षण्मारसाभन्तरे तस्य ऋणच्छेदो न संशयः ॥
सहस्रदशकं कृत्वा ऋणमुक्तो धनी भवेत् ॥
॥ ऋणनिवारक गणेशस्तोत्रं सम्पूर्णम ॥

1 Comment »

Leave a Reply to Anoop Kumar BhargavaCancel reply